अन्तवत् _antavat

अन्तवत् _antavat
अन्तवत् a. [अन्त अस्त्यर्थे मतुप्]
1 Having an end; limited; perishable; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18. स हैतानन्तवत उपास्ते$न्तवतः स लोकाञ्जयति Bṛi. Ār. Up.
-2 The god of the space or atmosphere (दिगन्तानामीश्वरः); वसु ददातु अन्तवान् Mb.3.197.5.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”