- अन्तवत् _antavat
- अन्तवत् a. [अन्त अस्त्यर्थे मतुप्]1 Having an end; limited; perishable; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18. स हैतानन्तवत उपास्ते$न्तवतः स लोकाञ्जयति Bṛi. Ār. Up.-2 The god of the space or atmosphere (दिगन्तानामीश्वरः); वसु ददातु अन्तवान् Mb.3.197.5.
Sanskrit-English dictionary. 2013.